संस्कृत शब्द सायं का अर्थ (Meaning of Samskrit word sAyaM)
सायं
वर्णविच्छेदः – स् + आ + य् + अं
- मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनम्, सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम्।
- सायं क्रीडायाः समयः अस्ति।
हिन्दी में अर्थ
संध्या को
Meaning in English
in the evening

