संस्कृत शब्द​ साधूनां का अर्थ (Meaning of Samskrit word sAdhUnAM)

साधूनां

वर्णविच्छेदः – स् + आ + ध् + ऊ + न् + आं
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — साधु
  • साधूनां परित्राणं करणीयम्।
  • साधूनां दर्शनं पुण्यम्।

हिन्दी में अर्थ​

साधुओं का/के/की

Meaning in English

of the saints