संस्कृत शब्द​ संस्कृतं का अर्थ (Meaning of Samskrit word saMskRRitaM)

संस्कृतं

वर्णविच्छेदः – स् + अं + स् + क् + ऋ + त् + अं
  • छात्राः संस्कृतं जानन्ति।
  • अहं संस्कृतं पाठयामि।
  • आवां संस्कृतं पाठयावः।
  • वयं संस्कृतं पाठयामः।
  • श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि।

हिन्दी में अर्थ​

संस्कृत (भाषा)

Meaning in English

Samskrit (Language)