संस्कृत शब्द​ ऋषीन् का अर्थ (Meaning of Samskrit word RRiShIn)

ऋषीन्

वर्णविच्छेदः – ऋ + ष् + ई + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • युवनाश्वः ऋषीन् पुनः प्रार्थितवान्।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

ऋषियों को

Meaning in English

to the sages