Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ रथस्य का अर्थ (Meaning of Samskrit word rathasya)

रथस्य 🔊

वर्णविच्छेदः – र् + अ + थ् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — रथ
  • गच्छता कालेन तत् मन्दगत्या प्रचलतः रथस्य गतिम् अवाप्नोत्।
  • रथस्य षट् चक्राणि वर्तन्ते।
  • महाभारतयुद्धे अर्जुनस्य रथस्य चालकः श्रीकृष्णः आसीत्।

हिन्दी में अर्थ​

रथ की/का

Meaning in English

of the chariot

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)