संस्कृत शब्द​ रसायनशास्त्रज्ञः का अर्थ (Meaning of Samskrit word rasAyanashAstraj~naH)

रसायनशास्त्रज्ञः

वर्णविच्छेदः – र् + अ + स् + आ + य् + अ + न् + अ + श् + आ + स् + त् + र् + अ + ज् + ञ् + अः
  • नागार्जुनः कश्चन प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सकः च आसीत्।

हिन्दी में अर्थ​

रसायन शास्त्री, रसायनविद्

Meaning in English

chemist, a person who is a specialist in chemistry