संस्कृत शब्द​ रक्षिकाः का अर्थ (Meaning of Samskrit word rakShikAH)

रक्षिकाः

वर्णविच्छेदः – र् + अ + क् + ष् + इ + क् + आः
बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — रक्षिका
  • अष्ट रक्षकाः अष्ट रक्षिकाः च अत्र रक्षन्ति।

हिन्दी में अर्थ​

रक्षिकाएँ

Meaning in English

guards