संस्कृत शब्द​ रात्रौ का अर्थ (Meaning of Samskrit word rAtrau)

रात्रौ

वर्णविच्छेदः – र् + आ + त् + र् + औ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — सप्तमी
मूलशब्दः - रात्रि
  • रात्रौ अष्टवादने रात्रिभोजनं कुर्वन्ति।
  • पर्वणि आदिनं उपवासः तथा रात्रौ देवस्य पूजनं भवति।

हिन्दी में अर्थ​

रात में

Meaning in English

at night