संस्कृत शब्द​ राजन् का अर्थ (Meaning of Samskrit word rAjan)

राजन्

वर्णविच्छेदः – र् + आ + ज् + अ + न्
एकवचनम् पुँल्लिङ्गम् सम्बोधनम्
  • राजन्! पुरतः पश्यतु।
  • राजन् श्रीराम​, तव राष्ट्रे सर्वत्र जनाः तव विषये शुभान्येव वचनानि कथयन्ति।

हिन्दी में अर्थ​

हे राजा

Meaning in English

king (address)