#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ राजा का अर्थ (Meaning of Samskrit word rAjA)

राजा

वर्णविच्छेदः – र् + आ + ज् + आ
एकवचनम् विभक्तिः — प्रथमा
  • ५००० वर्षेभ्यः पूर्वं शन्तनुः नाम राजा आसीत्।
  • इत्थम् अनपत्यः सः राजा युवनाश्वः कदाचित् निर्वेदं प्राप्तवान्।
  • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।
  • राजा सैनिकान् आदिष्टवान्।
  • राजा पेरिस्नगरे वसन् एकं सुविख्यातं सुवर्णापणं गत्वा बहूनि आभरणानि क्रीतवान्।

हिन्दी में अर्थ​

राजा

Meaning in English

king

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)