संस्कृत शब्द​ राजा का अर्थ (Meaning of Samskrit word rAjA)

राजा

वर्णविच्छेदः – र् + आ + ज् + आ
एकवचनम् विभक्तिः — प्रथमा
  • ५००० वर्षेभ्यः पूर्वं शन्तनुः नाम राजा आसीत्।
  • इत्थम् अनपत्यः सः राजा युवनाश्वः कदाचित् निर्वेदं प्राप्तवान्।
  • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।
  • राजा सैनिकान् आदिष्टवान्।
  • राजा पेरिस्नगरे वसन् एकं सुविख्यातं सुवर्णापणं गत्वा बहूनि आभरणानि क्रीतवान्।

हिन्दी में अर्थ​

राजा

Meaning in English

king