संस्कृत शब्द​ पुत्रौ का अर्थ (Meaning of Samskrit word putrau)

पुत्रौ

वर्णविच्छेदः – प् + उ + त् + र् + औ
द्विवचनम् पुँल्लिङ्गम्
  • शिवः कैलासपर्वते वसति। तस्य पत्नी पार्वती। शिवस्य पुत्रौ गणेशः, षण्मुखः च​।
  • रामस्य पुत्रौ लवकुशौ। तौ सुन्दरौ, शूरौ, चतुरौ च​। तौ सीतायाः पुत्रौ। वाल्मीकेः प्रियशिष्यौ।

हिन्दी में अर्थ​

दो पुत्र​

Meaning in English

two sons