notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्रसिद्धं का अर्थ (Meaning of Samskrit word prasiddhaM)

प्रसिद्धं 🔊

वर्णविच्छेदः – प् + र् + अ + स् + इ + द् + ध् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • महात्मागांधिः प्रसिद्धं व्यक्तित्वं अस्ति।
  • तस्य काव्यं प्रसिद्धं अस्ति।
  • तत् पुस्तकं प्रसिद्धं अस्ति।

हिन्दी में अर्थ​

प्रसिद्ध

Meaning in English

famous

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)