Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ प्रमुखानि का अर्थ (Meaning of Samskrit word pramukhAni)

प्रमुखानि 🔊

वर्णविच्छेदः – प् + र् + अ + म् + उ + ख् + आ + न् + इ
बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — प्रमुख
  • कृषिः शिल्पकला वनसम्पद् चैव एतेषां प्रमुखानि आजीविकासाधनानि।
  • प्रमुखानि काव्यग्रन्थानि विद्यालये पाठयन्ति।
  • भारतदेशे अनेकानि प्रमुखानि नगराणि सन्ति।

हिन्दी में अर्थ​

मुख्य

Meaning in English

important

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)