पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ प्रधानाचार्यः का अर्थ (Meaning of Samskrit word pradhAnAchAryaH)

प्रधानाचार्यः 🔊

वर्णविच्छेदः – प् + र् + अ + ध् + आ + न् + आ + च् + आ + र् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — प्रधानाचार्य
  • मञ्चे विद्यालयस्य प्रधानाचार्यः, प्रदेशस्य पर्यटनाधिकारी केचित् अध्यापकाः उपविष्टाः सन्ति।
  • कार्यक्रमे विद्यालयस्य प्रधानाचार्यः उपस्थितः अस्ति।

हिन्दी में अर्थ​

प्रधानाचार्य

Meaning in English

principal

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)