संस्कृत शब्द​ प्रदेशे का अर्थ (Meaning of Samskrit word pradeshe)

प्रदेशे

वर्णविच्छेदः – प् + र् + अ + द् + ए + श् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
मूलशब्दः - प्रदेश
  • विदिशानगरी कस्मिन् प्रदेशे स्थिता विद्यते? — विदिशानगरी मध्यप्रदेशे स्थिता विद्यते।
  • कदाचित् तस्मिन् प्रदेशे दुर्भिक्षः अभवत्।

हिन्दी में अर्थ​

प्रदेश में

Meaning in English

in an area/territory/region/state