notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्रच्छन्नभाग्यः का अर्थ (Meaning of Samskrit word prachChannabhAgyaH)

प्रच्छन्नभाग्यः

वर्णविच्छेदः – प् + र् + अ + च् + छ् + अ + न् + न् + अ + भ् + आ + ग् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • प्रच्छन्नभाग्यः तु समुपजातविवेकः स्वगृहं प्रतिनिवृत्तः।
  • सः प्रच्छन्नभाग्यः ग्रामं गतवान्।

हिन्दी में अर्थ​

प्रच्छन्नभाग्य (नाम)

Meaning in English

Pracchannabhgyaḥ (name)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)