notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्रच्छन्नभाग्य का अर्थ (Meaning of Samskrit word prachChannabhAgya)

प्रच्छन्नभाग्य 🔊

वर्णविच्छेदः – प् + र् + अ + च् + छ् + अ + न् + न् + अ + भ् + आ + ग् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अस्ति कर्मपुरनाम्नि नगरे प्रच्छन्नभाग्य​-नामधेयः कश्चित् कुमारः।
  • प्रच्छन्नभाग्य​-नामधेयः कुमारः अत्र वसति।

हिन्दी में अर्थ​

छिपा हुआ भाग्य

Meaning in English

hidden fortune

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)