Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ प्रासादो का अर्थ (Meaning of Samskrit word prAsAdo)

प्रासादो 🔊

वर्णविच्छेदः – प् + र् + आ + स् + आ + द् + ओ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — प्रासाद
  • वृक्षस्योपरि विलोक्य सा आश्चर्यचकिता सञ्जाता यत् तत्र स्वर्णमयः प्रासादो वर्तते।
  • कृष्णस्य ग्रामे बृहत् प्रासादो भवति।
  • जयपुरनगरस्य प्रासादः सुन्दरः अस्ति।

हिन्दी में अर्थ​

महल

Meaning in English

a palace

girlthinking

ध्यातव्यम्

वस्तुतः प्रासाद इति विसर्ग-अन्तं रूपम्। पदान्तस्य विसर्गस्य रुत्वं भवति। हश् वर्णे परे रु इत्यस्य उकारः भवति। प्रासाद उ इत्यत्र अकर-उकारयोः स्थाने गुणः ओकारः आदेशः भवति।

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)