notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्राप्तवन्तौ का अर्थ (Meaning of Samskrit word prAptavantau)

प्राप्तवन्तौ 🔊

वर्णविच्छेदः – प् + र् + आ + प् + त् + अ + व् + अ + न् + त् + औ
द्विवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — प्राप्तवत् प्रत्ययः — क्तवतु
  • वाण्याः प्रसादस्य मातापितरौ स्वपूर्वजेभ्यः एतस्य वयनस्य शिक्षां प्राप्तवन्तौ।

हिन्दी में अर्थ​

दोनों को प्राप्त हुआ

Meaning in English

they two received

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)