notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्राप्तं का अर्थ (Meaning of Samskrit word prAptaM)

प्राप्तं 🔊

वर्णविच्छेदः – प् + र् + आ + प् + त् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया विशेषणम् मूलशब्दः — प्राप्त
  • "यज्ञपुरुषात् प्राप्तं पायसं सेवितवत्यः।"
  • गुरोः सकाशात् प्राप्तं शास्त्रं शिष्यः अन्येभ्यः पाठयति।
  • चौरः चौर्यात् प्राप्तं धनं स्वगृहे स्थापयति।

हिन्दी में अर्थ​

प्राप्त किया हुआ

Meaning in English

obtained

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)