संस्कृत शब्द​ प्रणम्य का अर्थ (Meaning of Samskrit word praNamya)

प्रणम्य

वर्णविच्छेदः – प् + र् + अ + ण् + अ + म् + य् + अ
अव्ययम्
  • गुरुं प्रणम्य सः पठति।
  • सः वेगेन तत्समीपं गत्वा तं प्रणम्य अपृच्छत्।

हिन्दी में अर्थ​

प्रणाम करके

Meaning in English

having done Praṇāma (a form of respectful or reverential salutation)