संस्कृत शब्द​ प्रातःकाले का अर्थ (Meaning of Samskrit word prAtaHkAle)

प्रातःकाले

वर्णविच्छेदः – प् + र् + आ + त् + अः + क् + आ + ल् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • रमेशः प्रातःकाले पञ्चवादने उत्तिष्ठति।
  • छात्रः प्रातःकाले उत्तिष्ठेत्।
  • सूर्योदयः प्रातःकाले भवति।

हिन्दी में अर्थ​

प्रातःकाल में

Meaning in English

early in the morning