संस्कृत शब्द​ प्राप्तवान् का अर्थ (Meaning of Samskrit word prAptavAn)

प्राप्तवान्

वर्णविच्छेदः – प् + र् + आ + प् + त् + अ + व् + आ + न्
  • सः सर्वोत्तम - अभिनेता पुरस्कारं प्राप्तवान्।
  • अहमेव जयं प्राप्तवान्।
  • इत्थम् अनपत्यः सः राजा युवनाश्वः कदाचित् निर्वेदं प्राप्तवान्।
  • अस्य फलरूपेण सः इन्द्रस्य अर्धासनम् अपि प्राप्तवान्।
  • तस्य शतं भार्याः आसन्। किन्तु तासु कस्याम् अपि सः सन्ततिं न प्राप्तवान्।

हिन्दी में अर्थ​

पाया, प्राप्त किया

Meaning in English

received, got