Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ पूर्वदिनपाठान् का अर्थ (Meaning of Samskrit word pUrvadinapAThAn)

पूर्वदिनपाठान् 🔊

वर्णविच्छेदः – प् + ऊ + र् + व् + अ + द् + इ + न् + अ + प् + आ + ठ् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया विग्रहः — पूर्वदिनस्य पाठाः, तान्
  • यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः।
  • पूर्वदिनपाठान् स्मृत्वा छात्राः पठन्ति।
  • शिक्षकः पूर्वदिनपाठान् पुनः व्याख्याति।

हिन्दी में अर्थ​

पिछले दिन का पाठ

Meaning in English

the lessons of the previous day

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)