संस्कृत शब्द​ पितुः का अर्थ (Meaning of Samskrit word pituH)

पितुः

वर्णविच्छेदः – प् + इ + त् + उः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • पितुः आज्ञा पालनीया।
  • पितुः उपदिष्टं व्यर्थम् अभवत्।
  • युवा पितुः आह्वानं स्व्यकरोत्।

हिन्दी में अर्थ​

पिता का

Meaning in English

father's