notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ पञ्चम्यां का अर्थ (Meaning of Samskrit word pa~nchamyAM)

पञ्चम्यां 🔊

वर्णविच्छेदः – प् + अ + ञ् + च् + अ + म् + य् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — सप्तमी मूलशब्दः — पञ्चमी
  • पञ्चम्यां तस्याः अनादरः, यतः सा निर्धनकुले जाता।
  • पञ्चम्यां नद्यां सः स्नानं कृतवान्।
  • पञ्चम्यां वाटिकायां सा स्थितवती।

हिन्दी में अर्थ​

पांचवें में

Meaning in English

in the fifth

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)