पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ पतितानि का अर्थ (Meaning of Samskrit word patitAni)

पतितानि 🔊

वर्णविच्छेदः – प् + अ + त् + इ + त् + आ + न् + इ
बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — पतित धातुः — पतॢ (गतौ) प्रत्ययः — क्त
  • कर्कटकः दूरादेव शिलायां पतितानि अस्थीनि दृष्ट्वा बकस्य दूरालोचनां ज्ञातवान्।
  • वृक्षात् भूमौ पतितानि पर्णानि गौः खादति।
  • कोष्ठकातः पतितानि वस्त्राणि दृष्ट्वा माता तर्जयति।

हिन्दी में अर्थ​

गिरा हुआ

Meaning in English

fallen

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)