notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ पशून् का अर्थ (Meaning of Samskrit word pashUn)

पशून्

वर्णविच्छेदः – प् + अ + श् + ऊ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — पशु
  • तस्य सेतोः उपरि गम्यमानानि यानानि, पशून्, मनुष्यान् दर्शयतु।
  • ग्रामीणेषु पशूनां पालनं महत्वपूर्णं अस्ति।
  • पशूनां तृणं खादन्ति।

हिन्दी में अर्थ​

जानवरों

Meaning in English

animals

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)