संस्कृत शब्द​ पर्वाणि का अर्थ (Meaning of Samskrit word parvANi)

पर्वाणि

वर्णविच्छेदः – प् + अ + र् + व् + आ + ण् + इ
बहुवचनम् नपुंसकलिङ्गम्
  • अस्माकं देशे बहूनि पर्वाणि भवन्ति।
  • प्रत्येकस्मिन् वर्षे न्यूनातिन्यूनं शताधिकानि पर्वाणि प्रमुखरूपेण अस्मिन् देशे आचर्यन्ते।

हिन्दी में अर्थ​

पर्व

Meaning in English

festivals