संस्कृत शब्द​ परितः का अर्थ (Meaning of Samskrit word paritaH)

परितः

वर्णविच्छेदः – प् + अ + र् + इ + त् + अः
अव्ययम्
  • विद्यालयं परितः वृक्षाः सन्ति।
  • अहं परितः अवलोकितवान्। परन्तु न कोऽपि तत्र आसीत्।

हिन्दी में अर्थ​

चारों ओर​

Meaning in English

all around, on all sides, in every direction