संस्कृत शब्द​ परमभक्तः का अर्थ (Meaning of Samskrit word paramabhaktaH)

परमभक्तः

वर्णविच्छेदः – प् + अ + र् + अ + म् + अ + भ् + अ + क् + त् + अः
  • अर्जुनः श्रीकृष्णस्य परमभक्तः आसीत्, अतः अर्जुनस्य श्रीकृष्णे पूर्णः विश्वासः आसीत्।

हिन्दी में अर्थ​

परम भक्त

Meaning in English

a supreme devotee