notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 96.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): ९६ (96)

शब्द (पद​) ITRANS IAST
🔊 ऋते RRite ṛte
कन्यायाः kanyAyAH kanyāyāḥ
प्रत्यक्षः pratyakShaH pratyakṣaḥ
🔊 पुस्तके pustake pustake
🔊 एतस्मिन् etasmin etasmin
🔊 जानासि jAnAsi jānāsi
🔊 कन्याकुमारीविषये kanyAkumArIviShaye kanyākumārīviṣaye
🔊 पुत्र putra putra
गमिष्यामः gamiShyAmaH gamiṣyāmaḥ
🔊 कन्याकुमारीं kanyAkumArIM kanyākumārīṃ
आरम्भः ArambhaH ārambhaḥ
🔊 ग्रीष्मविरामस्य grIShmavirAmasya grīṣmavirāmasya
बद्धः baddhaH baddhaḥ
🔊 तिष्ठति tiShThati tiṣṭhati
उपविष्टः upaviShTaH upaviṣṭaḥ
🔊 सिंहासने siMhAsane siṃhāsane
🔊 आस्थानम् AsthAnam āsthānam
🔊 रावणस्य rAvaNasya rāvaṇasya
भीतः bhItaH bhītaḥ
🔊 दर्शनात् darshanAt darśanāt