notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 92.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): ९२ (92)

शब्द (पद​) ITRANS IAST
🔊 भवामि bhavAmi bhavāmi
मुक्तः muktaH muktaḥ
🔊 ऋणात् RRiNAt ṛṇāt
🔊 उत्तमम् uttamam uttamam
🔊 भोजनम् bhojanam bhojanam
नगर्याः nagaryAH nagaryāḥ
🔊 अपरं aparaM aparaṃ
वासुदेवः vAsudevaH vāsudevaḥ
मातुलः mAtulaH mātulaḥ
🔊 मित्रं mitraM mitraṃ
🔊 दुर्योधनस्य duryodhanasya duryodhanasya
🔊 वज्रम् vajram vajram
🔊 आयुधं AyudhaM āyudhaṃ
🔊 पठितवती paThitavatI paṭhitavatī
🔊 पञ्चवारं pa~nchavAraM pañcavāraṃ
🔊 दीपावली dIpAvalI dīpāvalī
🔊 महानगरं mahAnagaraM mahānagaraṃ
🔊 नगरदर्शनार्थं nagaradarshanArthaM nagaradarśanārthaṃ
ग्रामीणः grAmINaH grāmīṇaḥ
🔊 परं paraM paraṃ