notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 89.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): ८९ (89)

शब्द (पद​) ITRANS IAST
मधुनः madhunaH madhunaḥ
🔊 नवनीतं navanItaM navanītaṃ
दध्नः dadhnaH dadhnaḥ
🔊 प्रशंसां prashaMsAM praśaṃsāṃ
🔊 श्रोतृभ्यां shrotRRibhyAM śrotṛbhyāṃ
🔊 प्राप्नोति prApnoti prāpnoti
🔊 आशीर्वादं AshIrvAdaM āśīrvādaṃ
🔊 मातापितृभ्याम् mAtApitRRibhyAm mātāpitṛbhyām
सुपुत्रः suputraH suputraḥ
गुरुभ्यः gurubhyaH gurubhyaḥ
🔊 अपसारितवान् apasAritavAn apasāritavān
🔊 बाहुभ्याम् bAhubhyAm bāhubhyām
🔊 निर्मान्ति nirmAnti nirmānti
🔊 शर्करां sharkarAM śarkarāṃ
इक्षोः ikShoH ikṣoḥ
🔊 निष्कासयति niShkAsayati niṣkāsayati
🔊 कङ्कणानि ka~NkaNAni kaṅkaṇāni
🔊 पाणिभ्यां pANibhyAM pāṇibhyāṃ
🔊 प्रवहन्ति pravahanti pravahanti
गिरिभ्यः giribhyaH giribhyaḥ