notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 85.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): ८५ (85)

शब्द (पद​) ITRANS IAST
🔊 प्राप्य prApya prāpya
चक्षुः chakShuH cakṣuḥ
🔊 दिव्यं divyaM divyaṃ
🔊 दर्शितवान् darshitavAn darśitavān
🔊 विश्वरूपं vishvarUpaM viśvarūpaṃ
🔊 अर्जुनाय arjunAya arjunāya
🔊 अज्ञाननिवारणार्थं aj~nAnanivAraNArthaM ajñānanivāraṇārthaṃ
🔊 अर्जुनस्य arjunasya arjunasya
सेनापतिः senApatiH senāpatiḥ
🔊 कौरवाणां kauravANAM kauravāṇāṃ
उत्तमः uttamaH uttamaḥ
🔊 पुरुषेषु puruSheShu puruṣeṣu
समवेताः samavetAH samavetāḥ
🔊 कुरुक्षेत्रयुद्धभूमौ kurukShetrayuddhabhUmau kurukṣetrayuddhabhūmau
🔊 पाण्डवाश्च pANDavAshcha pāṇḍavāśca
इच्छन्तः ichChantaH icchantaḥ
🔊 दशरथस्य dasharathasya daśarathasya
🔊 कस्य kasya kasya
पाठयामः pAThayAmaH pāṭhayāmaḥ
पाठयावः pAThayAvaH pāṭhayāvaḥ