notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 83.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): ८३ (83)

शब्द (पद​) ITRANS IAST
🔊 नाशयितुं nAshayituM nāśayituṃ
🔊 पाण्डवान् pANDavAn pāṇḍavān
🔊 विद्याभ्यासार्थम् vidyAbhyAsArtham vidyābhyāsārtham
🔊 आश्रमम् Ashramam āśramam
गोपालकः gopAlakaH gopālakaḥ
🔊 स्वभावं svabhAvaM svabhāvaṃ
🔊 दशति dashati daśati
🔊 हस्तं hastaM hastaṃ
साधोः sAdhoH sādhoḥ
वृश्चिकः vRRishchikaH vṛścikaḥ
🔊 अपकारं apakAraM apakāraṃ
यः yaH yaḥ
🔊 उपकारं upakAraM upakāraṃ
साधुः sAdhuH sādhuḥ
🔊 चक्रव्यूहभेदनम् chakravyUhabhedanam cakravyūhabhedanam
🔊 प्रयोगं prayogaM prayogaṃ
🔊 आयुधानाम् AyudhAnAm āyudhānām
🔊 अन्येषाम् anyeShAm anyeṣām
🔊 धनुर्विद्यां dhanurvidyAM dhanurvidyāṃ
🔊 विश्वसन्ति vishvasanti viśvasanti