notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 219.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): २१९ (219)

शब्द (पद​) ITRANS IAST
🔊 प्रदर्शयति pradarshayati pradarśayati
🔊 चलचित्रम् chalachitram calacitram
चलचित्रं chalachitraM calacitraṃ
मित्रः mitraH mitraḥ
🔊 सफलः saphalaH saphalaḥ
🔊 शुभेच्छाः shubhechChAH śubhecchāḥ
🔊 दशवादनम् dashavAdanam daśavādanam
🔊 उपकारी upakArI upakārī
🔊 उत्तम uttama uttama
गणितं gaNitaM gaṇitaṃ
🔊 कठिनः kaThinaH kaṭhinaḥ
🔊 सज्जः sajjaH sajjaḥ
🔊 परीक्षायाः parIkShAyAH parīkṣāyāḥ
निद्रां nidrAM nidrāṃ
🔊 द्वादशवादने dvAdashavAdane dvādaśavādane
🔊 आगच्छावः AgachChAvaH āgacchāvaḥ
भोजनावकाशः bhojanAvakAshaH bhojanāvakāśaḥ
सप्तवादनम् saptavAdanam saptavādanam
गच्छावः gachChAvaH gacchāvaḥ
🔊 विद्यार्थी vidyArthI vidyārthī