Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 208.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): २०८ (208)

शब्द (पद​) ITRANS IAST
🔊 मुम्बयीनगरस्य mumbayInagarasya mumbayīnagarasya
🔊 नारिकेलफलेभ्यः nArikelaphalebhyaH nārikelaphalebhyaḥ
🔊 समुद्रतटे samudrataTe samudrataṭe
मित्रेभ्यः mitrebhyaH mitrebhyaḥ
🔊 फलाभ्यां phalAbhyAM phalābhyāṃ
🔊 ज्ञानाय j~nAnAya jñānāya
🔊 शिक्षिकायै shikShikAyai śikṣikāyai
🔊 छात्रायै ChAtrAyai chātrāyai
🔊 वेणुं veNuM veṇuṃ
🔊 राधायै rAdhAyai rādhāyai
छात्राभ्यः ChAtrAbhyaH chātrābhyaḥ
🔊 शिक्षिकाभ्याम् shikShikAbhyAm śikṣikābhyām
🔊 बालिकाभ्यां bAlikAbhyAM bālikābhyāṃ
🔊 याचकाभ्यां yAchakAbhyAM yācakābhyāṃ
धनिकः dhanikaH dhanikaḥ
शिष्येभ्यः shiShyebhyaH śiṣyebhyaḥ
भक्तेभ्यः bhaktebhyaH bhaktebhyaḥ
वितरति vitarati vitarati
🔊 खाद्यं khAdyaM khādyaṃ
🔊 ग्राहकाभ्यां grAhakAbhyAM grāhakābhyāṃ