Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 192.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १९२ (192)

शब्द (पद​) ITRANS IAST
पादस्य pAdasya pādasya
रेलयानेन relayAnena relayānena
वर्णानाम् varNAnAm varṇānām
नमः namaH namaḥ
समस्या samasyA samasyā
🔊 त्वरमाणाः tvaramANAH tvaramāṇāḥ
🔊 विद्यालयगमनाय vidyAlayagamanAya vidyālayagamanāya
🔊 स्मृत्वा smRRitvA smṛtvā
🔊 पूर्वदिनपाठान् pUrvadinapAThAn pūrvadinapāṭhān
🔊 वयस्येषु vayasyeShu vayasyeṣu
🔊 क्षेप्तुं kSheptuM kṣeptuṃ
🔊 केलिभिः kelibhiH kelibhiḥ
🔊 निर्जगाम nirjagAma nirjagāma
🔊 पाठशालागमनवेलायां pAThashAlAgamanavelAyAM pāṭhaśālāgamanavelāyāṃ
🔊 भ्रान्तः bhrAntaH bhrāntaḥ
समुद्धृतोऽस्ति samuddhRRito.asti samuddhṛto'sti
🔊 पञ्चमखण्डात् pa~nchamakhaNDAt pañcamakhaṇḍāt
🔊 षष्ठाध्यायस्य ShaShThAdhyAyasya ṣaṣṭhādhyāyasya
🔊 अनादरः anAdaraH anādaraḥ
🔊 पञ्चम्यां pa~nchamyAM pañcamyāṃ