notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 183.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १८३ (183)

शब्द (पद​) ITRANS IAST
🔊 रोचकं rochakaM rocakaṃ
🔊 लोकप्रियं lokapriyaM lokapriyaṃ
🔊 पादकन्दुकं pAdakandukaM pādakandukaṃ
विभुः vibhuH vibhuḥ
शाश्वतः shAshvataH śāśvataḥ
अखण्डः akhaNDaH akhaṇḍaḥ
🔊 परमहम् paramaham paramaham
🔊 षष्ट्युत्तरत्रिशतानि ShaShTyuttaratrishatAni ṣaṣṭyuttaratriśatāni
🔊 गण्यन्ते gaNyante gaṇyante
🔊 अक्षत्वेन akShatvena akṣatvena
द्वादशमासा dvAdashamAsA dvādaśamāsā
षडॄतव ShaDRRItava ṣaḍṝtava
🔊 सम्बद्धानि sambaddhAni sambaddhāni
नक्षत्रनामभिः nakShatranAmabhiH nakṣatranāmabhiḥ
🔊 भारतीयमासानां bhAratIyamAsAnAM bhāratīyamāsānāṃ
षण्मासाः ShaNmAsAH ṣaṇmāsāḥ
अवधिः avadhiH avadhiḥ
🔊 अयनस्य ayanasya ayanasya
🔊 प्रत्येकम् pratyekam pratyekam
🔊 दक्षिणायनं dakShiNAyanaM dakṣiṇāyanaṃ