notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 113.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): ११३ (113)

शब्द (पद​) ITRANS IAST
🔊 रजकगृहं rajakagRRihaM rajakagṛhaṃ
🔊 प्राविशत् prAvishat prāviśat
भाण्डतः bhANDataH bhāṇḍataḥ
🔊 नीलवर्णमयम् nIlavarNamayam nīlavarṇamayam
🔊 भारतीयानां bhAratIyAnAM bhāratīyānāṃ
🔊 कृते kRRite kṛte
पशुः pashuH paśuḥ
🔊 जीवनपोषिणी jIvanapoShiNI jīvanapoṣiṇī
🔊 जाता jAtA jātā
🔊 प्रभाविता prabhAvitA prabhāvitā
स्त्रीविषयकैः strIviShayakaiH strīviṣayakaiḥ
🔊 सनातनधर्मस्य sanAtanadharmasya sanātanadharmasya
🔊 पिष्टेन piShTena piṣṭena
🔊 पूर्णम् pUrNam pūrṇam
🔊 चिन्तनीया chintanIyA cintanīyā
स्थितिः sthitiH sthitiḥ
स्त्रीशिक्षायाः strIshikShAyAH strīśikṣāyāḥ
🔊 काले kAle kāle
सभ्याः sabhyAH sabhyāḥ
🔊 सभायां sabhAyAM sabhāyāṃ