notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 111.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १११ (111)

शब्द (पद​) ITRANS IAST
🔊 प्रश्नान् prashnAn praśnān
🔊 एतान् etAn etān
🔊 उत्तमानि uttamAni uttamāni
🔊 अवदन् avadan avadan
🔊 आचार्यस्य AchAryasya ācāryasya
🔊 हितवचनम् hitavachanam hitavacanam
🔊 अस्मराम asmarAma asmarāma
🔊 महिमा mahimA mahimā
🔊 श्लोकं shlokaM ślokaṃ
🔊 रचितवती rachitavatI racitavatī
🔊 गीतवती gItavatI gītavatī
🔊 भगिनी bhaginI bhaginī
🔊 प्रेषितवती preShitavatI preṣitavatī
🔊 न्यायवादिनी nyAyavAdinI nyāyavādinī
🔊 वादं vAdaM vādaṃ
🔊 कृतवती kRRitavatI kṛtavatī
🔊 अधिकारिणी adhikAriNI adhikāriṇī
🔊 सूचनाः sUchanAH sūcanāḥ
🔊 दत्तवती dattavatI dattavatī
🔊 पीतवती pItavatI pītavatī