notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 104.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १०४ (104)

शब्द (पद​) ITRANS IAST
कलहः kalahaH kalahaḥ
मूर्खाः mUrkhAH mūrkhāḥ
🔊 भस्मसात्कुरुते bhasmasAtkurute bhasmasātkurute
🔊 सर्वकर्माणि sarvakarmANi sarvakarmāṇi
ज्ञानाग्निः j~nAnAgniH jñānāgniḥ
🔊 कुरुते kurute kurute
🔊 भस्मसात् bhasmasAt bhasmasāt
अग्निः agniH agniḥ
प्रज्ज्वलितः prajjvalitaH prajjvalitaḥ
विजयः vijayaH vijayaḥ
🔊 पक्षस्य pakShasya pakṣasya
विश्वासः vishvAsaH viśvāsaḥ
पूर्णः pUrNaH pūrṇaḥ
🔊 श्रीकृष्णे shrIkRRiShNe śrīkṛṣṇe
परमभक्तः paramabhaktaH paramabhaktaḥ
🔊 सुवर्णमयम् suvarNamayam suvarṇamayam
🔊 अर्धं ardhaM ardhaṃ
🔊 पानाय pAnAya pānāya
🔊 खादनाय khAdanAya khādanāya
दुर्भिक्षः durbhikShaH durbhikṣaḥ