संस्कृत शब्द​ पाञ्चजन्यं का अर्थ (Meaning of Samskrit word pA~nchajanyaM)

पाञ्चजन्यं

वर्णविच्छेदः – प् + आ + ञ् + च् + अ + ज् + अ + न् + य् + अं
  • कृष्णः पाञ्चजन्यं धमति।

हिन्दी में अर्थ​

श्री कृष्ण जी का शंख

Meaning in English

the conch possessed by Shri Krishna ji