संस्कृत शब्द​ पाण्डवान् का अर्थ (Meaning of Samskrit word pANDavAn)

पाण्डवान्

वर्णविच्छेदः – प् + आ + ण् + ड् + अ + व् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • शकुनिः पाण्डवान् नाशयितुं द्यूतक्रीडाम् आयोजितवान्।
  • दुर्योधनः पाण्डवान् द्यूतक्रीडार्थम् आमन्त्रितवान्।

हिन्दी में अर्थ​

पांडवों को

Meaning in English

the Pandavas