संस्कृत शब्द​ पठतः का अर्थ (Meaning of Samskrit word paThataH)

पठतः

वर्णविच्छेदः – प् + अ + ठ् + अ + त् + अः
द्विवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालकौ पुस्तकं पठतः।

हिन्दी में अर्थ​

पढ़ते हैं

Meaning in English

read