संस्कृत शब्द​ पाठयिष्यतः का अर्थ (Meaning of Samskrit word pAThayiShyataH)

पाठयिष्यतः

वर्णविच्छेदः – प् + आ + ठ् + अ + य् + इ + ष् + य् + अ + त् + अः
  • विद्वांसौ पाठयिष्यतः।

हिन्दी में अर्थ​

पढ़ायेंगे

Meaning in English

will teach