संस्कृत शब्द​ पाठयामि का अर्थ (Meaning of Samskrit word pAThayAmi)

पाठयामि

वर्णविच्छेदः – प् + आ + ठ् + अ + य् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • भवान् किं करोति? — अहं महाविद्यालये पाठयामि।
  • अहं संस्कृतं पाठयामि।

हिन्दी में अर्थ​

पढ़ाती/पढ़ाता हूँ

Meaning in English

(I) teach