notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ नियोजितवान् का अर्थ (Meaning of Samskrit word niyojitavAn)

नियोजितवान्

वर्णविच्छेदः – न् + इ + य् + ओ + ज् + इ + त् + अ + व् + आ + न्
विशेषणम्
  • चित्रकारः एकस्य पशोः कर्णौ अपरस्य पशोः कर्णस्थाने नियोजितवान्।
  • गृहस्थः नूतनं विद्या शिक्षायाम् नियोजितवान्।
  • विद्यार्थिनः शिक्षायाम् अधिकं समयं नियोजितवान्।

हिन्दी में अर्थ​

रखा गया

Meaning in English

placed

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)