संस्कृत शब्द​ निर्वेदं का अर्थ (Meaning of Samskrit word nirvedaM)

निर्वेदं

वर्णविच्छेदः – न् + इ + र् + व् + ए + द् + अं
  • इत्थम् अनपत्यः सः राजा युवनाश्वः कदाचित् निर्वेदं प्राप्तवान्।

हिन्दी में अर्थ​

सांसारिक बातों से होनेवाली विरक्ति, वैराग्य

Meaning in English

disregard of worldly objects